| Singular | Dual | Plural |
Nominative |
उषर्बुधः
uṣarbudhaḥ
|
उषर्बुधौ
uṣarbudhau
|
उषर्बुधाः
uṣarbudhāḥ
|
Vocative |
उषर्बुध
uṣarbudha
|
उषर्बुधौ
uṣarbudhau
|
उषर्बुधाः
uṣarbudhāḥ
|
Accusative |
उषर्बुधम्
uṣarbudham
|
उषर्बुधौ
uṣarbudhau
|
उषर्बुधान्
uṣarbudhān
|
Instrumental |
उषर्बुधेन
uṣarbudhena
|
उषर्बुधाभ्याम्
uṣarbudhābhyām
|
उषर्बुधैः
uṣarbudhaiḥ
|
Dative |
उषर्बुधाय
uṣarbudhāya
|
उषर्बुधाभ्याम्
uṣarbudhābhyām
|
उषर्बुधेभ्यः
uṣarbudhebhyaḥ
|
Ablative |
उषर्बुधात्
uṣarbudhāt
|
उषर्बुधाभ्याम्
uṣarbudhābhyām
|
उषर्बुधेभ्यः
uṣarbudhebhyaḥ
|
Genitive |
उषर्बुधस्य
uṣarbudhasya
|
उषर्बुधयोः
uṣarbudhayoḥ
|
उषर्बुधानाम्
uṣarbudhānām
|
Locative |
उषर्बुधे
uṣarbudhe
|
उषर्बुधयोः
uṣarbudhayoḥ
|
उषर्बुधेषु
uṣarbudheṣu
|