Sanskrit tools

Sanskrit declension


Declension of उषर्बुधा uṣarbudhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative उषर्बुधा uṣarbudhā
उषर्बुधे uṣarbudhe
उषर्बुधाः uṣarbudhāḥ
Vocative उषर्बुधे uṣarbudhe
उषर्बुधे uṣarbudhe
उषर्बुधाः uṣarbudhāḥ
Accusative उषर्बुधाम् uṣarbudhām
उषर्बुधे uṣarbudhe
उषर्बुधाः uṣarbudhāḥ
Instrumental उषर्बुधया uṣarbudhayā
उषर्बुधाभ्याम् uṣarbudhābhyām
उषर्बुधाभिः uṣarbudhābhiḥ
Dative उषर्बुधायै uṣarbudhāyai
उषर्बुधाभ्याम् uṣarbudhābhyām
उषर्बुधाभ्यः uṣarbudhābhyaḥ
Ablative उषर्बुधायाः uṣarbudhāyāḥ
उषर्बुधाभ्याम् uṣarbudhābhyām
उषर्बुधाभ्यः uṣarbudhābhyaḥ
Genitive उषर्बुधायाः uṣarbudhāyāḥ
उषर्बुधयोः uṣarbudhayoḥ
उषर्बुधानाम् uṣarbudhānām
Locative उषर्बुधायाम् uṣarbudhāyām
उषर्बुधयोः uṣarbudhayoḥ
उषर्बुधासु uṣarbudhāsu