| Singular | Dual | Plural |
Nominative |
उषर्बुधा
uṣarbudhā
|
उषर्बुधे
uṣarbudhe
|
उषर्बुधाः
uṣarbudhāḥ
|
Vocative |
उषर्बुधे
uṣarbudhe
|
उषर्बुधे
uṣarbudhe
|
उषर्बुधाः
uṣarbudhāḥ
|
Accusative |
उषर्बुधाम्
uṣarbudhām
|
उषर्बुधे
uṣarbudhe
|
उषर्बुधाः
uṣarbudhāḥ
|
Instrumental |
उषर्बुधया
uṣarbudhayā
|
उषर्बुधाभ्याम्
uṣarbudhābhyām
|
उषर्बुधाभिः
uṣarbudhābhiḥ
|
Dative |
उषर्बुधायै
uṣarbudhāyai
|
उषर्बुधाभ्याम्
uṣarbudhābhyām
|
उषर्बुधाभ्यः
uṣarbudhābhyaḥ
|
Ablative |
उषर्बुधायाः
uṣarbudhāyāḥ
|
उषर्बुधाभ्याम्
uṣarbudhābhyām
|
उषर्बुधाभ्यः
uṣarbudhābhyaḥ
|
Genitive |
उषर्बुधायाः
uṣarbudhāyāḥ
|
उषर्बुधयोः
uṣarbudhayoḥ
|
उषर्बुधानाम्
uṣarbudhānām
|
Locative |
उषर्बुधायाम्
uṣarbudhāyām
|
उषर्बुधयोः
uṣarbudhayoḥ
|
उषर्बुधासु
uṣarbudhāsu
|