Singular | Dual | Plural | |
Nominative |
उषः
uṣaḥ |
उषसी
uṣasī |
उषांसि
uṣāṁsi |
Vocative |
उषः
uṣaḥ |
उषसी
uṣasī |
उषांसि
uṣāṁsi |
Accusative |
उषः
uṣaḥ |
उषसी
uṣasī |
उषांसि
uṣāṁsi |
Instrumental |
उषसा
uṣasā |
उषोभ्याम्
uṣobhyām |
उषोभिः
uṣobhiḥ |
Dative |
उषसे
uṣase |
उषोभ्याम्
uṣobhyām |
उषोभ्यः
uṣobhyaḥ |
Ablative |
उषसः
uṣasaḥ |
उषोभ्याम्
uṣobhyām |
उषोभ्यः
uṣobhyaḥ |
Genitive |
उषसः
uṣasaḥ |
उषसोः
uṣasoḥ |
उषसाम्
uṣasām |
Locative |
उषसि
uṣasi |
उषसोः
uṣasoḥ |
उषःसु
uṣaḥsu उषस्सु uṣassu |