Singular | Dual | Plural | |
Nominative |
उषस्या
uṣasyā |
उषस्ये
uṣasye |
उषस्याः
uṣasyāḥ |
Vocative |
उषस्ये
uṣasye |
उषस्ये
uṣasye |
उषस्याः
uṣasyāḥ |
Accusative |
उषस्याम्
uṣasyām |
उषस्ये
uṣasye |
उषस्याः
uṣasyāḥ |
Instrumental |
उषस्यया
uṣasyayā |
उषस्याभ्याम्
uṣasyābhyām |
उषस्याभिः
uṣasyābhiḥ |
Dative |
उषस्यायै
uṣasyāyai |
उषस्याभ्याम्
uṣasyābhyām |
उषस्याभ्यः
uṣasyābhyaḥ |
Ablative |
उषस्यायाः
uṣasyāyāḥ |
उषस्याभ्याम्
uṣasyābhyām |
उषस्याभ्यः
uṣasyābhyaḥ |
Genitive |
उषस्यायाः
uṣasyāyāḥ |
उषस्ययोः
uṣasyayoḥ |
उषस्यानाम्
uṣasyānām |
Locative |
उषस्यायाम्
uṣasyāyām |
उषस्ययोः
uṣasyayoḥ |
उषस्यासु
uṣasyāsu |