Singular | Dual | Plural | |
Nominative |
उषस्यम्
uṣasyam |
उषस्ये
uṣasye |
उषस्यानि
uṣasyāni |
Vocative |
उषस्य
uṣasya |
उषस्ये
uṣasye |
उषस्यानि
uṣasyāni |
Accusative |
उषस्यम्
uṣasyam |
उषस्ये
uṣasye |
उषस्यानि
uṣasyāni |
Instrumental |
उषस्येन
uṣasyena |
उषस्याभ्याम्
uṣasyābhyām |
उषस्यैः
uṣasyaiḥ |
Dative |
उषस्याय
uṣasyāya |
उषस्याभ्याम्
uṣasyābhyām |
उषस्येभ्यः
uṣasyebhyaḥ |
Ablative |
उषस्यात्
uṣasyāt |
उषस्याभ्याम्
uṣasyābhyām |
उषस्येभ्यः
uṣasyebhyaḥ |
Genitive |
उषस्यस्य
uṣasyasya |
उषस्ययोः
uṣasyayoḥ |
उषस्यानाम्
uṣasyānām |
Locative |
उषस्ये
uṣasye |
उषस्ययोः
uṣasyayoḥ |
उषस्येषु
uṣasyeṣu |