Singular | Dual | Plural | |
Nominative |
उषेशः
uṣeśaḥ |
उषेशौ
uṣeśau |
उषेशाः
uṣeśāḥ |
Vocative |
उषेश
uṣeśa |
उषेशौ
uṣeśau |
उषेशाः
uṣeśāḥ |
Accusative |
उषेशम्
uṣeśam |
उषेशौ
uṣeśau |
उषेशान्
uṣeśān |
Instrumental |
उषेशेन
uṣeśena |
उषेशाभ्याम्
uṣeśābhyām |
उषेशैः
uṣeśaiḥ |
Dative |
उषेशाय
uṣeśāya |
उषेशाभ्याम्
uṣeśābhyām |
उषेशेभ्यः
uṣeśebhyaḥ |
Ablative |
उषेशात्
uṣeśāt |
उषेशाभ्याम्
uṣeśābhyām |
उषेशेभ्यः
uṣeśebhyaḥ |
Genitive |
उषेशस्य
uṣeśasya |
उषेशयोः
uṣeśayoḥ |
उषेशानाम्
uṣeśānām |
Locative |
उषेशे
uṣeśe |
उषेशयोः
uṣeśayoḥ |
उषेशेषु
uṣeśeṣu |