Singular | Dual | Plural | |
Nominative |
उषितः
uṣitaḥ |
उषितौ
uṣitau |
उषिताः
uṣitāḥ |
Vocative |
उषित
uṣita |
उषितौ
uṣitau |
उषिताः
uṣitāḥ |
Accusative |
उषितम्
uṣitam |
उषितौ
uṣitau |
उषितान्
uṣitān |
Instrumental |
उषितेन
uṣitena |
उषिताभ्याम्
uṣitābhyām |
उषितैः
uṣitaiḥ |
Dative |
उषिताय
uṣitāya |
उषिताभ्याम्
uṣitābhyām |
उषितेभ्यः
uṣitebhyaḥ |
Ablative |
उषितात्
uṣitāt |
उषिताभ्याम्
uṣitābhyām |
उषितेभ्यः
uṣitebhyaḥ |
Genitive |
उषितस्य
uṣitasya |
उषितयोः
uṣitayoḥ |
उषितानाम्
uṣitānām |
Locative |
उषिते
uṣite |
उषितयोः
uṣitayoḥ |
उषितेषु
uṣiteṣu |