Singular | Dual | Plural | |
Nominative |
उष्टः
uṣṭaḥ |
उष्टौ
uṣṭau |
उष्टाः
uṣṭāḥ |
Vocative |
उष्ट
uṣṭa |
उष्टौ
uṣṭau |
उष्टाः
uṣṭāḥ |
Accusative |
उष्टम्
uṣṭam |
उष्टौ
uṣṭau |
उष्टान्
uṣṭān |
Instrumental |
उष्टेन
uṣṭena |
उष्टाभ्याम्
uṣṭābhyām |
उष्टैः
uṣṭaiḥ |
Dative |
उष्टाय
uṣṭāya |
उष्टाभ्याम्
uṣṭābhyām |
उष्टेभ्यः
uṣṭebhyaḥ |
Ablative |
उष्टात्
uṣṭāt |
उष्टाभ्याम्
uṣṭābhyām |
उष्टेभ्यः
uṣṭebhyaḥ |
Genitive |
उष्टस्य
uṣṭasya |
उष्टयोः
uṣṭayoḥ |
उष्टानाम्
uṣṭānām |
Locative |
उष्टे
uṣṭe |
उष्टयोः
uṣṭayoḥ |
उष्टेषु
uṣṭeṣu |