Singular | Dual | Plural | |
Nominative |
उष्णकृत्
uṣṇakṛt |
उष्णकृतौ
uṣṇakṛtau |
उष्णकृतः
uṣṇakṛtaḥ |
Vocative |
उष्णकृत्
uṣṇakṛt |
उष्णकृतौ
uṣṇakṛtau |
उष्णकृतः
uṣṇakṛtaḥ |
Accusative |
उष्णकृतम्
uṣṇakṛtam |
उष्णकृतौ
uṣṇakṛtau |
उष्णकृतः
uṣṇakṛtaḥ |
Instrumental |
उष्णकृता
uṣṇakṛtā |
उष्णकृद्भ्याम्
uṣṇakṛdbhyām |
उष्णकृद्भिः
uṣṇakṛdbhiḥ |
Dative |
उष्णकृते
uṣṇakṛte |
उष्णकृद्भ्याम्
uṣṇakṛdbhyām |
उष्णकृद्भ्यः
uṣṇakṛdbhyaḥ |
Ablative |
उष्णकृतः
uṣṇakṛtaḥ |
उष्णकृद्भ्याम्
uṣṇakṛdbhyām |
उष्णकृद्भ्यः
uṣṇakṛdbhyaḥ |
Genitive |
उष्णकृतः
uṣṇakṛtaḥ |
उष्णकृतोः
uṣṇakṛtoḥ |
उष्णकृताम्
uṣṇakṛtām |
Locative |
उष्णकृति
uṣṇakṛti |
उष्णकृतोः
uṣṇakṛtoḥ |
उष्णकृत्सु
uṣṇakṛtsu |