Singular | Dual | Plural | |
Nominative |
उष्णगः
uṣṇagaḥ |
उष्णगौ
uṣṇagau |
उष्णगाः
uṣṇagāḥ |
Vocative |
उष्णग
uṣṇaga |
उष्णगौ
uṣṇagau |
उष्णगाः
uṣṇagāḥ |
Accusative |
उष्णगम्
uṣṇagam |
उष्णगौ
uṣṇagau |
उष्णगान्
uṣṇagān |
Instrumental |
उष्णगेन
uṣṇagena |
उष्णगाभ्याम्
uṣṇagābhyām |
उष्णगैः
uṣṇagaiḥ |
Dative |
उष्णगाय
uṣṇagāya |
उष्णगाभ्याम्
uṣṇagābhyām |
उष्णगेभ्यः
uṣṇagebhyaḥ |
Ablative |
उष्णगात्
uṣṇagāt |
उष्णगाभ्याम्
uṣṇagābhyām |
उष्णगेभ्यः
uṣṇagebhyaḥ |
Genitive |
उष्णगस्य
uṣṇagasya |
उष्णगयोः
uṣṇagayoḥ |
उष्णगानाम्
uṣṇagānām |
Locative |
उष्णगे
uṣṇage |
उष्णगयोः
uṣṇagayoḥ |
उष्णगेषु
uṣṇageṣu |