Sanskrit tools

Sanskrit declension


Declension of उष्णंकरण uṣṇaṁkaraṇa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative उष्णंकरणः uṣṇaṁkaraṇaḥ
उष्णंकरणौ uṣṇaṁkaraṇau
उष्णंकरणाः uṣṇaṁkaraṇāḥ
Vocative उष्णंकरण uṣṇaṁkaraṇa
उष्णंकरणौ uṣṇaṁkaraṇau
उष्णंकरणाः uṣṇaṁkaraṇāḥ
Accusative उष्णंकरणम् uṣṇaṁkaraṇam
उष्णंकरणौ uṣṇaṁkaraṇau
उष्णंकरणान् uṣṇaṁkaraṇān
Instrumental उष्णंकरणेन uṣṇaṁkaraṇena
उष्णंकरणाभ्याम् uṣṇaṁkaraṇābhyām
उष्णंकरणैः uṣṇaṁkaraṇaiḥ
Dative उष्णंकरणाय uṣṇaṁkaraṇāya
उष्णंकरणाभ्याम् uṣṇaṁkaraṇābhyām
उष्णंकरणेभ्यः uṣṇaṁkaraṇebhyaḥ
Ablative उष्णंकरणात् uṣṇaṁkaraṇāt
उष्णंकरणाभ्याम् uṣṇaṁkaraṇābhyām
उष्णंकरणेभ्यः uṣṇaṁkaraṇebhyaḥ
Genitive उष्णंकरणस्य uṣṇaṁkaraṇasya
उष्णंकरणयोः uṣṇaṁkaraṇayoḥ
उष्णंकरणानाम् uṣṇaṁkaraṇānām
Locative उष्णंकरणे uṣṇaṁkaraṇe
उष्णंकरणयोः uṣṇaṁkaraṇayoḥ
उष्णंकरणेषु uṣṇaṁkaraṇeṣu