| Singular | Dual | Plural |
Nominative |
उष्णंकरणः
uṣṇaṁkaraṇaḥ
|
उष्णंकरणौ
uṣṇaṁkaraṇau
|
उष्णंकरणाः
uṣṇaṁkaraṇāḥ
|
Vocative |
उष्णंकरण
uṣṇaṁkaraṇa
|
उष्णंकरणौ
uṣṇaṁkaraṇau
|
उष्णंकरणाः
uṣṇaṁkaraṇāḥ
|
Accusative |
उष्णंकरणम्
uṣṇaṁkaraṇam
|
उष्णंकरणौ
uṣṇaṁkaraṇau
|
उष्णंकरणान्
uṣṇaṁkaraṇān
|
Instrumental |
उष्णंकरणेन
uṣṇaṁkaraṇena
|
उष्णंकरणाभ्याम्
uṣṇaṁkaraṇābhyām
|
उष्णंकरणैः
uṣṇaṁkaraṇaiḥ
|
Dative |
उष्णंकरणाय
uṣṇaṁkaraṇāya
|
उष्णंकरणाभ्याम्
uṣṇaṁkaraṇābhyām
|
उष्णंकरणेभ्यः
uṣṇaṁkaraṇebhyaḥ
|
Ablative |
उष्णंकरणात्
uṣṇaṁkaraṇāt
|
उष्णंकरणाभ्याम्
uṣṇaṁkaraṇābhyām
|
उष्णंकरणेभ्यः
uṣṇaṁkaraṇebhyaḥ
|
Genitive |
उष्णंकरणस्य
uṣṇaṁkaraṇasya
|
उष्णंकरणयोः
uṣṇaṁkaraṇayoḥ
|
उष्णंकरणानाम्
uṣṇaṁkaraṇānām
|
Locative |
उष्णंकरणे
uṣṇaṁkaraṇe
|
उष्णंकरणयोः
uṣṇaṁkaraṇayoḥ
|
उष्णंकरणेषु
uṣṇaṁkaraṇeṣu
|