Sanskrit tools

Sanskrit declension


Declension of अकृतज्ञता akṛtajñatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अकृतज्ञता akṛtajñatā
अकृतज्ञते akṛtajñate
अकृतज्ञताः akṛtajñatāḥ
Vocative अकृतज्ञते akṛtajñate
अकृतज्ञते akṛtajñate
अकृतज्ञताः akṛtajñatāḥ
Accusative अकृतज्ञताम् akṛtajñatām
अकृतज्ञते akṛtajñate
अकृतज्ञताः akṛtajñatāḥ
Instrumental अकृतज्ञतया akṛtajñatayā
अकृतज्ञताभ्याम् akṛtajñatābhyām
अकृतज्ञताभिः akṛtajñatābhiḥ
Dative अकृतज्ञतायै akṛtajñatāyai
अकृतज्ञताभ्याम् akṛtajñatābhyām
अकृतज्ञताभ्यः akṛtajñatābhyaḥ
Ablative अकृतज्ञतायाः akṛtajñatāyāḥ
अकृतज्ञताभ्याम् akṛtajñatābhyām
अकृतज्ञताभ्यः akṛtajñatābhyaḥ
Genitive अकृतज्ञतायाः akṛtajñatāyāḥ
अकृतज्ञतयोः akṛtajñatayoḥ
अकृतज्ञतानाम् akṛtajñatānām
Locative अकृतज्ञतायाम् akṛtajñatāyām
अकृतज्ञतयोः akṛtajñatayoḥ
अकृतज्ञतासु akṛtajñatāsu