| Singular | Dual | Plural |
Nominative |
अकृतज्ञता
akṛtajñatā
|
अकृतज्ञते
akṛtajñate
|
अकृतज्ञताः
akṛtajñatāḥ
|
Vocative |
अकृतज्ञते
akṛtajñate
|
अकृतज्ञते
akṛtajñate
|
अकृतज्ञताः
akṛtajñatāḥ
|
Accusative |
अकृतज्ञताम्
akṛtajñatām
|
अकृतज्ञते
akṛtajñate
|
अकृतज्ञताः
akṛtajñatāḥ
|
Instrumental |
अकृतज्ञतया
akṛtajñatayā
|
अकृतज्ञताभ्याम्
akṛtajñatābhyām
|
अकृतज्ञताभिः
akṛtajñatābhiḥ
|
Dative |
अकृतज्ञतायै
akṛtajñatāyai
|
अकृतज्ञताभ्याम्
akṛtajñatābhyām
|
अकृतज्ञताभ्यः
akṛtajñatābhyaḥ
|
Ablative |
अकृतज्ञतायाः
akṛtajñatāyāḥ
|
अकृतज्ञताभ्याम्
akṛtajñatābhyām
|
अकृतज्ञताभ्यः
akṛtajñatābhyaḥ
|
Genitive |
अकृतज्ञतायाः
akṛtajñatāyāḥ
|
अकृतज्ञतयोः
akṛtajñatayoḥ
|
अकृतज्ञतानाम्
akṛtajñatānām
|
Locative |
अकृतज्ञतायाम्
akṛtajñatāyām
|
अकृतज्ञतयोः
akṛtajñatayoḥ
|
अकृतज्ञतासु
akṛtajñatāsu
|