Singular | Dual | Plural | |
Nominative |
उष्णभाः
uṣṇabhāḥ |
उष्णभासौ
uṣṇabhāsau |
उष्णभासः
uṣṇabhāsaḥ |
Vocative |
उष्णभाः
uṣṇabhāḥ |
उष्णभासौ
uṣṇabhāsau |
उष्णभासः
uṣṇabhāsaḥ |
Accusative |
उष्णभासम्
uṣṇabhāsam |
उष्णभासौ
uṣṇabhāsau |
उष्णभासः
uṣṇabhāsaḥ |
Instrumental |
उष्णभासा
uṣṇabhāsā |
उष्णभाभ्याम्
uṣṇabhābhyām |
उष्णभाभिः
uṣṇabhābhiḥ |
Dative |
उष्णभासे
uṣṇabhāse |
उष्णभाभ्याम्
uṣṇabhābhyām |
उष्णभाभ्यः
uṣṇabhābhyaḥ |
Ablative |
उष्णभासः
uṣṇabhāsaḥ |
उष्णभाभ्याम्
uṣṇabhābhyām |
उष्णभाभ्यः
uṣṇabhābhyaḥ |
Genitive |
उष्णभासः
uṣṇabhāsaḥ |
उष्णभासोः
uṣṇabhāsoḥ |
उष्णभासाम्
uṣṇabhāsām |
Locative |
उष्णभासि
uṣṇabhāsi |
उष्णभासोः
uṣṇabhāsoḥ |
उष्णभाःसु
uṣṇabhāḥsu उष्णभास्सु uṣṇabhāssu |