Sanskrit tools

Sanskrit declension


Declension of उष्णसमय uṣṇasamaya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative उष्णसमयः uṣṇasamayaḥ
उष्णसमयौ uṣṇasamayau
उष्णसमयाः uṣṇasamayāḥ
Vocative उष्णसमय uṣṇasamaya
उष्णसमयौ uṣṇasamayau
उष्णसमयाः uṣṇasamayāḥ
Accusative उष्णसमयम् uṣṇasamayam
उष्णसमयौ uṣṇasamayau
उष्णसमयान् uṣṇasamayān
Instrumental उष्णसमयेन uṣṇasamayena
उष्णसमयाभ्याम् uṣṇasamayābhyām
उष्णसमयैः uṣṇasamayaiḥ
Dative उष्णसमयाय uṣṇasamayāya
उष्णसमयाभ्याम् uṣṇasamayābhyām
उष्णसमयेभ्यः uṣṇasamayebhyaḥ
Ablative उष्णसमयात् uṣṇasamayāt
उष्णसमयाभ्याम् uṣṇasamayābhyām
उष्णसमयेभ्यः uṣṇasamayebhyaḥ
Genitive उष्णसमयस्य uṣṇasamayasya
उष्णसमययोः uṣṇasamayayoḥ
उष्णसमयानाम् uṣṇasamayānām
Locative उष्णसमये uṣṇasamaye
उष्णसमययोः uṣṇasamayayoḥ
उष्णसमयेषु uṣṇasamayeṣu