| Singular | Dual | Plural |
Nominative |
उष्णसमयः
uṣṇasamayaḥ
|
उष्णसमयौ
uṣṇasamayau
|
उष्णसमयाः
uṣṇasamayāḥ
|
Vocative |
उष्णसमय
uṣṇasamaya
|
उष्णसमयौ
uṣṇasamayau
|
उष्णसमयाः
uṣṇasamayāḥ
|
Accusative |
उष्णसमयम्
uṣṇasamayam
|
उष्णसमयौ
uṣṇasamayau
|
उष्णसमयान्
uṣṇasamayān
|
Instrumental |
उष्णसमयेन
uṣṇasamayena
|
उष्णसमयाभ्याम्
uṣṇasamayābhyām
|
उष्णसमयैः
uṣṇasamayaiḥ
|
Dative |
उष्णसमयाय
uṣṇasamayāya
|
उष्णसमयाभ्याम्
uṣṇasamayābhyām
|
उष्णसमयेभ्यः
uṣṇasamayebhyaḥ
|
Ablative |
उष्णसमयात्
uṣṇasamayāt
|
उष्णसमयाभ्याम्
uṣṇasamayābhyām
|
उष्णसमयेभ्यः
uṣṇasamayebhyaḥ
|
Genitive |
उष्णसमयस्य
uṣṇasamayasya
|
उष्णसमययोः
uṣṇasamayayoḥ
|
उष्णसमयानाम्
uṣṇasamayānām
|
Locative |
उष्णसमये
uṣṇasamaye
|
उष्णसमययोः
uṣṇasamayayoḥ
|
उष्णसमयेषु
uṣṇasamayeṣu
|