Sanskrit tools

Sanskrit declension


Declension of उष्णस्पर्शवत् uṣṇasparśavat, n.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative उष्णस्पर्शवत् uṣṇasparśavat
उष्णस्पर्शवती uṣṇasparśavatī
उष्णस्पर्शवन्ति uṣṇasparśavanti
Vocative उष्णस्पर्शवत् uṣṇasparśavat
उष्णस्पर्शवती uṣṇasparśavatī
उष्णस्पर्शवन्ति uṣṇasparśavanti
Accusative उष्णस्पर्शवत् uṣṇasparśavat
उष्णस्पर्शवती uṣṇasparśavatī
उष्णस्पर्शवन्ति uṣṇasparśavanti
Instrumental उष्णस्पर्शवता uṣṇasparśavatā
उष्णस्पर्शवद्भ्याम् uṣṇasparśavadbhyām
उष्णस्पर्शवद्भिः uṣṇasparśavadbhiḥ
Dative उष्णस्पर्शवते uṣṇasparśavate
उष्णस्पर्शवद्भ्याम् uṣṇasparśavadbhyām
उष्णस्पर्शवद्भ्यः uṣṇasparśavadbhyaḥ
Ablative उष्णस्पर्शवतः uṣṇasparśavataḥ
उष्णस्पर्शवद्भ्याम् uṣṇasparśavadbhyām
उष्णस्पर्शवद्भ्यः uṣṇasparśavadbhyaḥ
Genitive उष्णस्पर्शवतः uṣṇasparśavataḥ
उष्णस्पर्शवतोः uṣṇasparśavatoḥ
उष्णस्पर्शवताम् uṣṇasparśavatām
Locative उष्णस्पर्शवति uṣṇasparśavati
उष्णस्पर्शवतोः uṣṇasparśavatoḥ
उष्णस्पर्शवत्सु uṣṇasparśavatsu