| Singular | Dual | Plural |
Nominative |
उष्णस्पर्शवत्
uṣṇasparśavat
|
उष्णस्पर्शवती
uṣṇasparśavatī
|
उष्णस्पर्शवन्ति
uṣṇasparśavanti
|
Vocative |
उष्णस्पर्शवत्
uṣṇasparśavat
|
उष्णस्पर्शवती
uṣṇasparśavatī
|
उष्णस्पर्शवन्ति
uṣṇasparśavanti
|
Accusative |
उष्णस्पर्शवत्
uṣṇasparśavat
|
उष्णस्पर्शवती
uṣṇasparśavatī
|
उष्णस्पर्शवन्ति
uṣṇasparśavanti
|
Instrumental |
उष्णस्पर्शवता
uṣṇasparśavatā
|
उष्णस्पर्शवद्भ्याम्
uṣṇasparśavadbhyām
|
उष्णस्पर्शवद्भिः
uṣṇasparśavadbhiḥ
|
Dative |
उष्णस्पर्शवते
uṣṇasparśavate
|
उष्णस्पर्शवद्भ्याम्
uṣṇasparśavadbhyām
|
उष्णस्पर्शवद्भ्यः
uṣṇasparśavadbhyaḥ
|
Ablative |
उष्णस्पर्शवतः
uṣṇasparśavataḥ
|
उष्णस्पर्शवद्भ्याम्
uṣṇasparśavadbhyām
|
उष्णस्पर्शवद्भ्यः
uṣṇasparśavadbhyaḥ
|
Genitive |
उष्णस्पर्शवतः
uṣṇasparśavataḥ
|
उष्णस्पर्शवतोः
uṣṇasparśavatoḥ
|
उष्णस्पर्शवताम्
uṣṇasparśavatām
|
Locative |
उष्णस्पर्शवति
uṣṇasparśavati
|
उष्णस्पर्शवतोः
uṣṇasparśavatoḥ
|
उष्णस्पर्शवत्सु
uṣṇasparśavatsu
|