| Singular | Dual | Plural |
Nominative |
उष्णासहः
uṣṇāsahaḥ
|
उष्णासहौ
uṣṇāsahau
|
उष्णासहाः
uṣṇāsahāḥ
|
Vocative |
उष्णासह
uṣṇāsaha
|
उष्णासहौ
uṣṇāsahau
|
उष्णासहाः
uṣṇāsahāḥ
|
Accusative |
उष्णासहम्
uṣṇāsaham
|
उष्णासहौ
uṣṇāsahau
|
उष्णासहान्
uṣṇāsahān
|
Instrumental |
उष्णासहेन
uṣṇāsahena
|
उष्णासहाभ्याम्
uṣṇāsahābhyām
|
उष्णासहैः
uṣṇāsahaiḥ
|
Dative |
उष्णासहाय
uṣṇāsahāya
|
उष्णासहाभ्याम्
uṣṇāsahābhyām
|
उष्णासहेभ्यः
uṣṇāsahebhyaḥ
|
Ablative |
उष्णासहात्
uṣṇāsahāt
|
उष्णासहाभ्याम्
uṣṇāsahābhyām
|
उष्णासहेभ्यः
uṣṇāsahebhyaḥ
|
Genitive |
उष्णासहस्य
uṣṇāsahasya
|
उष्णासहयोः
uṣṇāsahayoḥ
|
उष्णासहानाम्
uṣṇāsahānām
|
Locative |
उष्णासहे
uṣṇāsahe
|
उष्णासहयोः
uṣṇāsahayoḥ
|
उष्णासहेषु
uṣṇāsaheṣu
|