Singular | Dual | Plural | |
Nominative |
उष्णिः
uṣṇiḥ |
उष्णी
uṣṇī |
उष्णयः
uṣṇayaḥ |
Vocative |
उष्णे
uṣṇe |
उष्णी
uṣṇī |
उष्णयः
uṣṇayaḥ |
Accusative |
उष्णिम्
uṣṇim |
उष्णी
uṣṇī |
उष्णीः
uṣṇīḥ |
Instrumental |
उष्ण्या
uṣṇyā |
उष्णिभ्याम्
uṣṇibhyām |
उष्णिभिः
uṣṇibhiḥ |
Dative |
उष्णये
uṣṇaye उष्ण्यै uṣṇyai |
उष्णिभ्याम्
uṣṇibhyām |
उष्णिभ्यः
uṣṇibhyaḥ |
Ablative |
उष्णेः
uṣṇeḥ उष्ण्याः uṣṇyāḥ |
उष्णिभ्याम्
uṣṇibhyām |
उष्णिभ्यः
uṣṇibhyaḥ |
Genitive |
उष्णेः
uṣṇeḥ उष्ण्याः uṣṇyāḥ |
उष्ण्योः
uṣṇyoḥ |
उष्णीनाम्
uṣṇīnām |
Locative |
उष्णौ
uṣṇau उष्ण्याम् uṣṇyām |
उष्ण्योः
uṣṇyoḥ |
उष्णिषु
uṣṇiṣu |