Singular | Dual | Plural | |
Nominative |
उष्णीषः
uṣṇīṣaḥ |
उष्णीषौ
uṣṇīṣau |
उष्णीषाः
uṣṇīṣāḥ |
Vocative |
उष्णीष
uṣṇīṣa |
उष्णीषौ
uṣṇīṣau |
उष्णीषाः
uṣṇīṣāḥ |
Accusative |
उष्णीषम्
uṣṇīṣam |
उष्णीषौ
uṣṇīṣau |
उष्णीषान्
uṣṇīṣān |
Instrumental |
उष्णीषेण
uṣṇīṣeṇa |
उष्णीषाभ्याम्
uṣṇīṣābhyām |
उष्णीषैः
uṣṇīṣaiḥ |
Dative |
उष्णीषाय
uṣṇīṣāya |
उष्णीषाभ्याम्
uṣṇīṣābhyām |
उष्णीषेभ्यः
uṣṇīṣebhyaḥ |
Ablative |
उष्णीषात्
uṣṇīṣāt |
उष्णीषाभ्याम्
uṣṇīṣābhyām |
उष्णीषेभ्यः
uṣṇīṣebhyaḥ |
Genitive |
उष्णीषस्य
uṣṇīṣasya |
उष्णीषयोः
uṣṇīṣayoḥ |
उष्णीषाणाम्
uṣṇīṣāṇām |
Locative |
उष्णीषे
uṣṇīṣe |
उष्णीषयोः
uṣṇīṣayoḥ |
उष्णीषेषु
uṣṇīṣeṣu |