Sanskrit tools

Sanskrit declension


Declension of उष्णीष uṣṇīṣa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative उष्णीषम् uṣṇīṣam
उष्णीषे uṣṇīṣe
उष्णीषाणि uṣṇīṣāṇi
Vocative उष्णीष uṣṇīṣa
उष्णीषे uṣṇīṣe
उष्णीषाणि uṣṇīṣāṇi
Accusative उष्णीषम् uṣṇīṣam
उष्णीषे uṣṇīṣe
उष्णीषाणि uṣṇīṣāṇi
Instrumental उष्णीषेण uṣṇīṣeṇa
उष्णीषाभ्याम् uṣṇīṣābhyām
उष्णीषैः uṣṇīṣaiḥ
Dative उष्णीषाय uṣṇīṣāya
उष्णीषाभ्याम् uṣṇīṣābhyām
उष्णीषेभ्यः uṣṇīṣebhyaḥ
Ablative उष्णीषात् uṣṇīṣāt
उष्णीषाभ्याम् uṣṇīṣābhyām
उष्णीषेभ्यः uṣṇīṣebhyaḥ
Genitive उष्णीषस्य uṣṇīṣasya
उष्णीषयोः uṣṇīṣayoḥ
उष्णीषाणाम् uṣṇīṣāṇām
Locative उष्णीषे uṣṇīṣe
उष्णीषयोः uṣṇīṣayoḥ
उष्णीषेषु uṣṇīṣeṣu