Sanskrit tools

Sanskrit declension


Declension of उष्णीषभाजन uṣṇīṣabhājana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative उष्णीषभाजनम् uṣṇīṣabhājanam
उष्णीषभाजने uṣṇīṣabhājane
उष्णीषभाजनानि uṣṇīṣabhājanāni
Vocative उष्णीषभाजन uṣṇīṣabhājana
उष्णीषभाजने uṣṇīṣabhājane
उष्णीषभाजनानि uṣṇīṣabhājanāni
Accusative उष्णीषभाजनम् uṣṇīṣabhājanam
उष्णीषभाजने uṣṇīṣabhājane
उष्णीषभाजनानि uṣṇīṣabhājanāni
Instrumental उष्णीषभाजनेन uṣṇīṣabhājanena
उष्णीषभाजनाभ्याम् uṣṇīṣabhājanābhyām
उष्णीषभाजनैः uṣṇīṣabhājanaiḥ
Dative उष्णीषभाजनाय uṣṇīṣabhājanāya
उष्णीषभाजनाभ्याम् uṣṇīṣabhājanābhyām
उष्णीषभाजनेभ्यः uṣṇīṣabhājanebhyaḥ
Ablative उष्णीषभाजनात् uṣṇīṣabhājanāt
उष्णीषभाजनाभ्याम् uṣṇīṣabhājanābhyām
उष्णीषभाजनेभ्यः uṣṇīṣabhājanebhyaḥ
Genitive उष्णीषभाजनस्य uṣṇīṣabhājanasya
उष्णीषभाजनयोः uṣṇīṣabhājanayoḥ
उष्णीषभाजनानाम् uṣṇīṣabhājanānām
Locative उष्णीषभाजने uṣṇīṣabhājane
उष्णीषभाजनयोः uṣṇīṣabhājanayoḥ
उष्णीषभाजनेषु uṣṇīṣabhājaneṣu