| Singular | Dual | Plural |
Nominative |
उष्णीषभाजनम्
uṣṇīṣabhājanam
|
उष्णीषभाजने
uṣṇīṣabhājane
|
उष्णीषभाजनानि
uṣṇīṣabhājanāni
|
Vocative |
उष्णीषभाजन
uṣṇīṣabhājana
|
उष्णीषभाजने
uṣṇīṣabhājane
|
उष्णीषभाजनानि
uṣṇīṣabhājanāni
|
Accusative |
उष्णीषभाजनम्
uṣṇīṣabhājanam
|
उष्णीषभाजने
uṣṇīṣabhājane
|
उष्णीषभाजनानि
uṣṇīṣabhājanāni
|
Instrumental |
उष्णीषभाजनेन
uṣṇīṣabhājanena
|
उष्णीषभाजनाभ्याम्
uṣṇīṣabhājanābhyām
|
उष्णीषभाजनैः
uṣṇīṣabhājanaiḥ
|
Dative |
उष्णीषभाजनाय
uṣṇīṣabhājanāya
|
उष्णीषभाजनाभ्याम्
uṣṇīṣabhājanābhyām
|
उष्णीषभाजनेभ्यः
uṣṇīṣabhājanebhyaḥ
|
Ablative |
उष्णीषभाजनात्
uṣṇīṣabhājanāt
|
उष्णीषभाजनाभ्याम्
uṣṇīṣabhājanābhyām
|
उष्णीषभाजनेभ्यः
uṣṇīṣabhājanebhyaḥ
|
Genitive |
उष्णीषभाजनस्य
uṣṇīṣabhājanasya
|
उष्णीषभाजनयोः
uṣṇīṣabhājanayoḥ
|
उष्णीषभाजनानाम्
uṣṇīṣabhājanānām
|
Locative |
उष्णीषभाजने
uṣṇīṣabhājane
|
उष्णीषभाजनयोः
uṣṇīṣabhājanayoḥ
|
उष्णीषभाजनेषु
uṣṇīṣabhājaneṣu
|