Singular | Dual | Plural | |
Nominative |
उष्णीषि
uṣṇīṣi |
उष्णीषिणी
uṣṇīṣiṇī |
उष्णीषीणि
uṣṇīṣīṇi |
Vocative |
उष्णीषि
uṣṇīṣi उष्णीषिन् uṣṇīṣin |
उष्णीषिणी
uṣṇīṣiṇī |
उष्णीषीणि
uṣṇīṣīṇi |
Accusative |
उष्णीषि
uṣṇīṣi |
उष्णीषिणी
uṣṇīṣiṇī |
उष्णीषीणि
uṣṇīṣīṇi |
Instrumental |
उष्णीषिणा
uṣṇīṣiṇā |
उष्णीषिभ्याम्
uṣṇīṣibhyām |
उष्णीषिभिः
uṣṇīṣibhiḥ |
Dative |
उष्णीषिणे
uṣṇīṣiṇe |
उष्णीषिभ्याम्
uṣṇīṣibhyām |
उष्णीषिभ्यः
uṣṇīṣibhyaḥ |
Ablative |
उष्णीषिणः
uṣṇīṣiṇaḥ |
उष्णीषिभ्याम्
uṣṇīṣibhyām |
उष्णीषिभ्यः
uṣṇīṣibhyaḥ |
Genitive |
उष्णीषिणः
uṣṇīṣiṇaḥ |
उष्णीषिणोः
uṣṇīṣiṇoḥ |
उष्णीषिणम्
uṣṇīṣiṇam |
Locative |
उष्णीषिणि
uṣṇīṣiṇi |
उष्णीषिणोः
uṣṇīṣiṇoḥ |
उष्णीषिषु
uṣṇīṣiṣu |