Sanskrit tools

Sanskrit declension


Declension of उष्णीषिन् uṣṇīṣin, n.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative उष्णीषि uṣṇīṣi
उष्णीषिणी uṣṇīṣiṇī
उष्णीषीणि uṣṇīṣīṇi
Vocative उष्णीषि uṣṇīṣi
उष्णीषिन् uṣṇīṣin
उष्णीषिणी uṣṇīṣiṇī
उष्णीषीणि uṣṇīṣīṇi
Accusative उष्णीषि uṣṇīṣi
उष्णीषिणी uṣṇīṣiṇī
उष्णीषीणि uṣṇīṣīṇi
Instrumental उष्णीषिणा uṣṇīṣiṇā
उष्णीषिभ्याम् uṣṇīṣibhyām
उष्णीषिभिः uṣṇīṣibhiḥ
Dative उष्णीषिणे uṣṇīṣiṇe
उष्णीषिभ्याम् uṣṇīṣibhyām
उष्णीषिभ्यः uṣṇīṣibhyaḥ
Ablative उष्णीषिणः uṣṇīṣiṇaḥ
उष्णीषिभ्याम् uṣṇīṣibhyām
उष्णीषिभ्यः uṣṇīṣibhyaḥ
Genitive उष्णीषिणः uṣṇīṣiṇaḥ
उष्णीषिणोः uṣṇīṣiṇoḥ
उष्णीषिणम् uṣṇīṣiṇam
Locative उष्णीषिणि uṣṇīṣiṇi
उष्णीषिणोः uṣṇīṣiṇoḥ
उष्णीषिषु uṣṇīṣiṣu