Singular | Dual | Plural | |
Nominative |
उष्मः
uṣmaḥ |
उष्मौ
uṣmau |
उष्माः
uṣmāḥ |
Vocative |
उष्म
uṣma |
उष्मौ
uṣmau |
उष्माः
uṣmāḥ |
Accusative |
उष्मम्
uṣmam |
उष्मौ
uṣmau |
उष्मान्
uṣmān |
Instrumental |
उष्मेण
uṣmeṇa |
उष्माभ्याम्
uṣmābhyām |
उष्मैः
uṣmaiḥ |
Dative |
उष्माय
uṣmāya |
उष्माभ्याम्
uṣmābhyām |
उष्मेभ्यः
uṣmebhyaḥ |
Ablative |
उष्मात्
uṣmāt |
उष्माभ्याम्
uṣmābhyām |
उष्मेभ्यः
uṣmebhyaḥ |
Genitive |
उष्मस्य
uṣmasya |
उष्मयोः
uṣmayoḥ |
उष्माणाम्
uṣmāṇām |
Locative |
उष्मे
uṣme |
उष्मयोः
uṣmayoḥ |
उष्मेषु
uṣmeṣu |