Singular | Dual | Plural | |
Nominative |
उष्मजा
uṣmajā |
उष्मजे
uṣmaje |
उष्मजाः
uṣmajāḥ |
Vocative |
उष्मजे
uṣmaje |
उष्मजे
uṣmaje |
उष्मजाः
uṣmajāḥ |
Accusative |
उष्मजाम्
uṣmajām |
उष्मजे
uṣmaje |
उष्मजाः
uṣmajāḥ |
Instrumental |
उष्मजया
uṣmajayā |
उष्मजाभ्याम्
uṣmajābhyām |
उष्मजाभिः
uṣmajābhiḥ |
Dative |
उष्मजायै
uṣmajāyai |
उष्मजाभ्याम्
uṣmajābhyām |
उष्मजाभ्यः
uṣmajābhyaḥ |
Ablative |
उष्मजायाः
uṣmajāyāḥ |
उष्मजाभ्याम्
uṣmajābhyām |
उष्मजाभ्यः
uṣmajābhyaḥ |
Genitive |
उष्मजायाः
uṣmajāyāḥ |
उष्मजयोः
uṣmajayoḥ |
उष्मजानाम्
uṣmajānām |
Locative |
उष्मजायाम्
uṣmajāyām |
उष्मजयोः
uṣmajayoḥ |
उष्मजासु
uṣmajāsu |