Singular | Dual | Plural | |
Nominative |
उष्मता
uṣmatā |
उष्मते
uṣmate |
उष्मताः
uṣmatāḥ |
Vocative |
उष्मते
uṣmate |
उष्मते
uṣmate |
उष्मताः
uṣmatāḥ |
Accusative |
उष्मताम्
uṣmatām |
उष्मते
uṣmate |
उष्मताः
uṣmatāḥ |
Instrumental |
उष्मतया
uṣmatayā |
उष्मताभ्याम्
uṣmatābhyām |
उष्मताभिः
uṣmatābhiḥ |
Dative |
उष्मतायै
uṣmatāyai |
उष्मताभ्याम्
uṣmatābhyām |
उष्मताभ्यः
uṣmatābhyaḥ |
Ablative |
उष्मतायाः
uṣmatāyāḥ |
उष्मताभ्याम्
uṣmatābhyām |
उष्मताभ्यः
uṣmatābhyaḥ |
Genitive |
उष्मतायाः
uṣmatāyāḥ |
उष्मतयोः
uṣmatayoḥ |
उष्मतानाम्
uṣmatānām |
Locative |
उष्मतायाम्
uṣmatāyām |
उष्मतयोः
uṣmatayoḥ |
उष्मतासु
uṣmatāsu |