Singular | Dual | Plural | |
Nominative |
उष्मवत्
uṣmavat |
उष्मवती
uṣmavatī |
उष्मवन्ति
uṣmavanti |
Vocative |
उष्मवत्
uṣmavat |
उष्मवती
uṣmavatī |
उष्मवन्ति
uṣmavanti |
Accusative |
उष्मवत्
uṣmavat |
उष्मवती
uṣmavatī |
उष्मवन्ति
uṣmavanti |
Instrumental |
उष्मवता
uṣmavatā |
उष्मवद्भ्याम्
uṣmavadbhyām |
उष्मवद्भिः
uṣmavadbhiḥ |
Dative |
उष्मवते
uṣmavate |
उष्मवद्भ्याम्
uṣmavadbhyām |
उष्मवद्भ्यः
uṣmavadbhyaḥ |
Ablative |
उष्मवतः
uṣmavataḥ |
उष्मवद्भ्याम्
uṣmavadbhyām |
उष्मवद्भ्यः
uṣmavadbhyaḥ |
Genitive |
उष्मवतः
uṣmavataḥ |
उष्मवतोः
uṣmavatoḥ |
उष्मवताम्
uṣmavatām |
Locative |
उष्मवति
uṣmavati |
उष्मवतोः
uṣmavatoḥ |
उष्मवत्सु
uṣmavatsu |