Sanskrit tools

Sanskrit declension


Declension of उष्मवत् uṣmavat, n.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative उष्मवत् uṣmavat
उष्मवती uṣmavatī
उष्मवन्ति uṣmavanti
Vocative उष्मवत् uṣmavat
उष्मवती uṣmavatī
उष्मवन्ति uṣmavanti
Accusative उष्मवत् uṣmavat
उष्मवती uṣmavatī
उष्मवन्ति uṣmavanti
Instrumental उष्मवता uṣmavatā
उष्मवद्भ्याम् uṣmavadbhyām
उष्मवद्भिः uṣmavadbhiḥ
Dative उष्मवते uṣmavate
उष्मवद्भ्याम् uṣmavadbhyām
उष्मवद्भ्यः uṣmavadbhyaḥ
Ablative उष्मवतः uṣmavataḥ
उष्मवद्भ्याम् uṣmavadbhyām
उष्मवद्भ्यः uṣmavadbhyaḥ
Genitive उष्मवतः uṣmavataḥ
उष्मवतोः uṣmavatoḥ
उष्मवताम् uṣmavatām
Locative उष्मवति uṣmavati
उष्मवतोः uṣmavatoḥ
उष्मवत्सु uṣmavatsu