Sanskrit tools

Sanskrit declension


Declension of उष्मस्वेद uṣmasveda, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative उष्मस्वेदः uṣmasvedaḥ
उष्मस्वेदौ uṣmasvedau
उष्मस्वेदाः uṣmasvedāḥ
Vocative उष्मस्वेद uṣmasveda
उष्मस्वेदौ uṣmasvedau
उष्मस्वेदाः uṣmasvedāḥ
Accusative उष्मस्वेदम् uṣmasvedam
उष्मस्वेदौ uṣmasvedau
उष्मस्वेदान् uṣmasvedān
Instrumental उष्मस्वेदेन uṣmasvedena
उष्मस्वेदाभ्याम् uṣmasvedābhyām
उष्मस्वेदैः uṣmasvedaiḥ
Dative उष्मस्वेदाय uṣmasvedāya
उष्मस्वेदाभ्याम् uṣmasvedābhyām
उष्मस्वेदेभ्यः uṣmasvedebhyaḥ
Ablative उष्मस्वेदात् uṣmasvedāt
उष्मस्वेदाभ्याम् uṣmasvedābhyām
उष्मस्वेदेभ्यः uṣmasvedebhyaḥ
Genitive उष्मस्वेदस्य uṣmasvedasya
उष्मस्वेदयोः uṣmasvedayoḥ
उष्मस्वेदानाम् uṣmasvedānām
Locative उष्मस्वेदे uṣmasvede
उष्मस्वेदयोः uṣmasvedayoḥ
उष्मस्वेदेषु uṣmasvedeṣu