| Singular | Dual | Plural |
Nominative |
उष्मस्वेदः
uṣmasvedaḥ
|
उष्मस्वेदौ
uṣmasvedau
|
उष्मस्वेदाः
uṣmasvedāḥ
|
Vocative |
उष्मस्वेद
uṣmasveda
|
उष्मस्वेदौ
uṣmasvedau
|
उष्मस्वेदाः
uṣmasvedāḥ
|
Accusative |
उष्मस्वेदम्
uṣmasvedam
|
उष्मस्वेदौ
uṣmasvedau
|
उष्मस्वेदान्
uṣmasvedān
|
Instrumental |
उष्मस्वेदेन
uṣmasvedena
|
उष्मस्वेदाभ्याम्
uṣmasvedābhyām
|
उष्मस्वेदैः
uṣmasvedaiḥ
|
Dative |
उष्मस्वेदाय
uṣmasvedāya
|
उष्मस्वेदाभ्याम्
uṣmasvedābhyām
|
उष्मस्वेदेभ्यः
uṣmasvedebhyaḥ
|
Ablative |
उष्मस्वेदात्
uṣmasvedāt
|
उष्मस्वेदाभ्याम्
uṣmasvedābhyām
|
उष्मस्वेदेभ्यः
uṣmasvedebhyaḥ
|
Genitive |
उष्मस्वेदस्य
uṣmasvedasya
|
उष्मस्वेदयोः
uṣmasvedayoḥ
|
उष्मस्वेदानाम्
uṣmasvedānām
|
Locative |
उष्मस्वेदे
uṣmasvede
|
उष्मस्वेदयोः
uṣmasvedayoḥ
|
उष्मस्वेदेषु
uṣmasvedeṣu
|