Singular | Dual | Plural | |
Nominative |
उष्मकः
uṣmakaḥ |
उष्मकौ
uṣmakau |
उष्मकाः
uṣmakāḥ |
Vocative |
उष्मक
uṣmaka |
उष्मकौ
uṣmakau |
उष्मकाः
uṣmakāḥ |
Accusative |
उष्मकम्
uṣmakam |
उष्मकौ
uṣmakau |
उष्मकान्
uṣmakān |
Instrumental |
उष्मकेण
uṣmakeṇa |
उष्मकाभ्याम्
uṣmakābhyām |
उष्मकैः
uṣmakaiḥ |
Dative |
उष्मकाय
uṣmakāya |
उष्मकाभ्याम्
uṣmakābhyām |
उष्मकेभ्यः
uṣmakebhyaḥ |
Ablative |
उष्मकात्
uṣmakāt |
उष्मकाभ्याम्
uṣmakābhyām |
उष्मकेभ्यः
uṣmakebhyaḥ |
Genitive |
उष्मकस्य
uṣmakasya |
उष्मकयोः
uṣmakayoḥ |
उष्मकाणाम्
uṣmakāṇām |
Locative |
उष्मके
uṣmake |
उष्मकयोः
uṣmakayoḥ |
उष्मकेषु
uṣmakeṣu |