Singular | Dual | Plural | |
Nominative |
उषस्तः
uṣastaḥ |
उषस्तौ
uṣastau |
उषस्ताः
uṣastāḥ |
Vocative |
उषस्त
uṣasta |
उषस्तौ
uṣastau |
उषस्ताः
uṣastāḥ |
Accusative |
उषस्तम्
uṣastam |
उषस्तौ
uṣastau |
उषस्तान्
uṣastān |
Instrumental |
उषस्तेन
uṣastena |
उषस्ताभ्याम्
uṣastābhyām |
उषस्तैः
uṣastaiḥ |
Dative |
उषस्ताय
uṣastāya |
उषस्ताभ्याम्
uṣastābhyām |
उषस्तेभ्यः
uṣastebhyaḥ |
Ablative |
उषस्तात्
uṣastāt |
उषस्ताभ्याम्
uṣastābhyām |
उषस्तेभ्यः
uṣastebhyaḥ |
Genitive |
उषस्तस्य
uṣastasya |
उषस्तयोः
uṣastayoḥ |
उषस्तानाम्
uṣastānām |
Locative |
उषस्ते
uṣaste |
उषस्तयोः
uṣastayoḥ |
उषस्तेषु
uṣasteṣu |