Sanskrit tools

Sanskrit declension


Declension of उषस्त uṣasta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative उषस्तः uṣastaḥ
उषस्तौ uṣastau
उषस्ताः uṣastāḥ
Vocative उषस्त uṣasta
उषस्तौ uṣastau
उषस्ताः uṣastāḥ
Accusative उषस्तम् uṣastam
उषस्तौ uṣastau
उषस्तान् uṣastān
Instrumental उषस्तेन uṣastena
उषस्ताभ्याम् uṣastābhyām
उषस्तैः uṣastaiḥ
Dative उषस्ताय uṣastāya
उषस्ताभ्याम् uṣastābhyām
उषस्तेभ्यः uṣastebhyaḥ
Ablative उषस्तात् uṣastāt
उषस्ताभ्याम् uṣastābhyām
उषस्तेभ्यः uṣastebhyaḥ
Genitive उषस्तस्य uṣastasya
उषस्तयोः uṣastayoḥ
उषस्तानाम् uṣastānām
Locative उषस्ते uṣaste
उषस्तयोः uṣastayoḥ
उषस्तेषु uṣasteṣu