Singular | Dual | Plural | |
Nominative |
उषस्तिः
uṣastiḥ |
उषस्ती
uṣastī |
उषस्तयः
uṣastayaḥ |
Vocative |
उषस्ते
uṣaste |
उषस्ती
uṣastī |
उषस्तयः
uṣastayaḥ |
Accusative |
उषस्तिम्
uṣastim |
उषस्ती
uṣastī |
उषस्तीन्
uṣastīn |
Instrumental |
उषस्तिना
uṣastinā |
उषस्तिभ्याम्
uṣastibhyām |
उषस्तिभिः
uṣastibhiḥ |
Dative |
उषस्तये
uṣastaye |
उषस्तिभ्याम्
uṣastibhyām |
उषस्तिभ्यः
uṣastibhyaḥ |
Ablative |
उषस्तेः
uṣasteḥ |
उषस्तिभ्याम्
uṣastibhyām |
उषस्तिभ्यः
uṣastibhyaḥ |
Genitive |
उषस्तेः
uṣasteḥ |
उषस्त्योः
uṣastyoḥ |
उषस्तीनाम्
uṣastīnām |
Locative |
उषस्तौ
uṣastau |
उषस्त्योः
uṣastyoḥ |
उषस्तिषु
uṣastiṣu |