Sanskrit tools

Sanskrit declension


Declension of उषस्ति uṣasti, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative उषस्तिः uṣastiḥ
उषस्ती uṣastī
उषस्तयः uṣastayaḥ
Vocative उषस्ते uṣaste
उषस्ती uṣastī
उषस्तयः uṣastayaḥ
Accusative उषस्तिम् uṣastim
उषस्ती uṣastī
उषस्तीन् uṣastīn
Instrumental उषस्तिना uṣastinā
उषस्तिभ्याम् uṣastibhyām
उषस्तिभिः uṣastibhiḥ
Dative उषस्तये uṣastaye
उषस्तिभ्याम् uṣastibhyām
उषस्तिभ्यः uṣastibhyaḥ
Ablative उषस्तेः uṣasteḥ
उषस्तिभ्याम् uṣastibhyām
उषस्तिभ्यः uṣastibhyaḥ
Genitive उषस्तेः uṣasteḥ
उषस्त्योः uṣastyoḥ
उषस्तीनाम् uṣastīnām
Locative उषस्तौ uṣastau
उषस्त्योः uṣastyoḥ
उषस्तिषु uṣastiṣu