Sanskrit tools

Sanskrit declension


Declension of उषित uṣita, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative उषितम् uṣitam
उषिते uṣite
उषितानि uṣitāni
Vocative उषित uṣita
उषिते uṣite
उषितानि uṣitāni
Accusative उषितम् uṣitam
उषिते uṣite
उषितानि uṣitāni
Instrumental उषितेन uṣitena
उषिताभ्याम् uṣitābhyām
उषितैः uṣitaiḥ
Dative उषिताय uṣitāya
उषिताभ्याम् uṣitābhyām
उषितेभ्यः uṣitebhyaḥ
Ablative उषितात् uṣitāt
उषिताभ्याम् uṣitābhyām
उषितेभ्यः uṣitebhyaḥ
Genitive उषितस्य uṣitasya
उषितयोः uṣitayoḥ
उषितानाम् uṣitānām
Locative उषिते uṣite
उषितयोः uṣitayoḥ
उषितेषु uṣiteṣu