Sanskrit tools

Sanskrit declension


Declension of उष्ट्रत्व uṣṭratva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative उष्ट्रत्वम् uṣṭratvam
उष्ट्रत्वे uṣṭratve
उष्ट्रत्वानि uṣṭratvāni
Vocative उष्ट्रत्व uṣṭratva
उष्ट्रत्वे uṣṭratve
उष्ट्रत्वानि uṣṭratvāni
Accusative उष्ट्रत्वम् uṣṭratvam
उष्ट्रत्वे uṣṭratve
उष्ट्रत्वानि uṣṭratvāni
Instrumental उष्ट्रत्वेन uṣṭratvena
उष्ट्रत्वाभ्याम् uṣṭratvābhyām
उष्ट्रत्वैः uṣṭratvaiḥ
Dative उष्ट्रत्वाय uṣṭratvāya
उष्ट्रत्वाभ्याम् uṣṭratvābhyām
उष्ट्रत्वेभ्यः uṣṭratvebhyaḥ
Ablative उष्ट्रत्वात् uṣṭratvāt
उष्ट्रत्वाभ्याम् uṣṭratvābhyām
उष्ट्रत्वेभ्यः uṣṭratvebhyaḥ
Genitive उष्ट्रत्वस्य uṣṭratvasya
उष्ट्रत्वयोः uṣṭratvayoḥ
उष्ट्रत्वानाम् uṣṭratvānām
Locative उष्ट्रत्वे uṣṭratve
उष्ट्रत्वयोः uṣṭratvayoḥ
उष्ट्रत्वेषु uṣṭratveṣu