Sanskrit tools

Sanskrit declension


Declension of उष्ट्रधूसरपुच्छिका uṣṭradhūsarapucchikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative उष्ट्रधूसरपुच्छिका uṣṭradhūsarapucchikā
उष्ट्रधूसरपुच्छिके uṣṭradhūsarapucchike
उष्ट्रधूसरपुच्छिकाः uṣṭradhūsarapucchikāḥ
Vocative उष्ट्रधूसरपुच्छिके uṣṭradhūsarapucchike
उष्ट्रधूसरपुच्छिके uṣṭradhūsarapucchike
उष्ट्रधूसरपुच्छिकाः uṣṭradhūsarapucchikāḥ
Accusative उष्ट्रधूसरपुच्छिकाम् uṣṭradhūsarapucchikām
उष्ट्रधूसरपुच्छिके uṣṭradhūsarapucchike
उष्ट्रधूसरपुच्छिकाः uṣṭradhūsarapucchikāḥ
Instrumental उष्ट्रधूसरपुच्छिकया uṣṭradhūsarapucchikayā
उष्ट्रधूसरपुच्छिकाभ्याम् uṣṭradhūsarapucchikābhyām
उष्ट्रधूसरपुच्छिकाभिः uṣṭradhūsarapucchikābhiḥ
Dative उष्ट्रधूसरपुच्छिकायै uṣṭradhūsarapucchikāyai
उष्ट्रधूसरपुच्छिकाभ्याम् uṣṭradhūsarapucchikābhyām
उष्ट्रधूसरपुच्छिकाभ्यः uṣṭradhūsarapucchikābhyaḥ
Ablative उष्ट्रधूसरपुच्छिकायाः uṣṭradhūsarapucchikāyāḥ
उष्ट्रधूसरपुच्छिकाभ्याम् uṣṭradhūsarapucchikābhyām
उष्ट्रधूसरपुच्छिकाभ्यः uṣṭradhūsarapucchikābhyaḥ
Genitive उष्ट्रधूसरपुच्छिकायाः uṣṭradhūsarapucchikāyāḥ
उष्ट्रधूसरपुच्छिकयोः uṣṭradhūsarapucchikayoḥ
उष्ट्रधूसरपुच्छिकानाम् uṣṭradhūsarapucchikānām
Locative उष्ट्रधूसरपुच्छिकायाम् uṣṭradhūsarapucchikāyām
उष्ट्रधूसरपुच्छिकयोः uṣṭradhūsarapucchikayoḥ
उष्ट्रधूसरपुच्छिकासु uṣṭradhūsarapucchikāsu