| Singular | Dual | Plural |
Nominative |
उष्ट्रधूसरपुच्छिका
uṣṭradhūsarapucchikā
|
उष्ट्रधूसरपुच्छिके
uṣṭradhūsarapucchike
|
उष्ट्रधूसरपुच्छिकाः
uṣṭradhūsarapucchikāḥ
|
Vocative |
उष्ट्रधूसरपुच्छिके
uṣṭradhūsarapucchike
|
उष्ट्रधूसरपुच्छिके
uṣṭradhūsarapucchike
|
उष्ट्रधूसरपुच्छिकाः
uṣṭradhūsarapucchikāḥ
|
Accusative |
उष्ट्रधूसरपुच्छिकाम्
uṣṭradhūsarapucchikām
|
उष्ट्रधूसरपुच्छिके
uṣṭradhūsarapucchike
|
उष्ट्रधूसरपुच्छिकाः
uṣṭradhūsarapucchikāḥ
|
Instrumental |
उष्ट्रधूसरपुच्छिकया
uṣṭradhūsarapucchikayā
|
उष्ट्रधूसरपुच्छिकाभ्याम्
uṣṭradhūsarapucchikābhyām
|
उष्ट्रधूसरपुच्छिकाभिः
uṣṭradhūsarapucchikābhiḥ
|
Dative |
उष्ट्रधूसरपुच्छिकायै
uṣṭradhūsarapucchikāyai
|
उष्ट्रधूसरपुच्छिकाभ्याम्
uṣṭradhūsarapucchikābhyām
|
उष्ट्रधूसरपुच्छिकाभ्यः
uṣṭradhūsarapucchikābhyaḥ
|
Ablative |
उष्ट्रधूसरपुच्छिकायाः
uṣṭradhūsarapucchikāyāḥ
|
उष्ट्रधूसरपुच्छिकाभ्याम्
uṣṭradhūsarapucchikābhyām
|
उष्ट्रधूसरपुच्छिकाभ्यः
uṣṭradhūsarapucchikābhyaḥ
|
Genitive |
उष्ट्रधूसरपुच्छिकायाः
uṣṭradhūsarapucchikāyāḥ
|
उष्ट्रधूसरपुच्छिकयोः
uṣṭradhūsarapucchikayoḥ
|
उष्ट्रधूसरपुच्छिकानाम्
uṣṭradhūsarapucchikānām
|
Locative |
उष्ट्रधूसरपुच्छिकायाम्
uṣṭradhūsarapucchikāyām
|
उष्ट्रधूसरपुच्छिकयोः
uṣṭradhūsarapucchikayoḥ
|
उष्ट्रधूसरपुच्छिकासु
uṣṭradhūsarapucchikāsu
|