| Singular | Dual | Plural |
Nominative |
उष्ट्रस्थानम्
uṣṭrasthānam
|
उष्ट्रस्थाने
uṣṭrasthāne
|
उष्ट्रस्थानानि
uṣṭrasthānāni
|
Vocative |
उष्ट्रस्थान
uṣṭrasthāna
|
उष्ट्रस्थाने
uṣṭrasthāne
|
उष्ट्रस्थानानि
uṣṭrasthānāni
|
Accusative |
उष्ट्रस्थानम्
uṣṭrasthānam
|
उष्ट्रस्थाने
uṣṭrasthāne
|
उष्ट्रस्थानानि
uṣṭrasthānāni
|
Instrumental |
उष्ट्रस्थानेन
uṣṭrasthānena
|
उष्ट्रस्थानाभ्याम्
uṣṭrasthānābhyām
|
उष्ट्रस्थानैः
uṣṭrasthānaiḥ
|
Dative |
उष्ट्रस्थानाय
uṣṭrasthānāya
|
उष्ट्रस्थानाभ्याम्
uṣṭrasthānābhyām
|
उष्ट्रस्थानेभ्यः
uṣṭrasthānebhyaḥ
|
Ablative |
उष्ट्रस्थानात्
uṣṭrasthānāt
|
उष्ट्रस्थानाभ्याम्
uṣṭrasthānābhyām
|
उष्ट्रस्थानेभ्यः
uṣṭrasthānebhyaḥ
|
Genitive |
उष्ट्रस्थानस्य
uṣṭrasthānasya
|
उष्ट्रस्थानयोः
uṣṭrasthānayoḥ
|
उष्ट्रस्थानानाम्
uṣṭrasthānānām
|
Locative |
उष्ट्रस्थाने
uṣṭrasthāne
|
उष्ट्रस्थानयोः
uṣṭrasthānayoḥ
|
उष्ट्रस्थानेषु
uṣṭrasthāneṣu
|