Singular | Dual | Plural | |
Nominative |
उस्रयामा
usrayāmā |
उस्रयामाणौ
usrayāmāṇau |
उस्रयामाणः
usrayāmāṇaḥ |
Vocative |
उस्रयामन्
usrayāman |
उस्रयामाणौ
usrayāmāṇau |
उस्रयामाणः
usrayāmāṇaḥ |
Accusative |
उस्रयामाणम्
usrayāmāṇam |
उस्रयामाणौ
usrayāmāṇau |
उस्रयाम्णः
usrayāmṇaḥ |
Instrumental |
उस्रयाम्णा
usrayāmṇā |
उस्रयामभ्याम्
usrayāmabhyām |
उस्रयामभिः
usrayāmabhiḥ |
Dative |
उस्रयाम्णे
usrayāmṇe |
उस्रयामभ्याम्
usrayāmabhyām |
उस्रयामभ्यः
usrayāmabhyaḥ |
Ablative |
उस्रयाम्णः
usrayāmṇaḥ |
उस्रयामभ्याम्
usrayāmabhyām |
उस्रयामभ्यः
usrayāmabhyaḥ |
Genitive |
उस्रयाम्णः
usrayāmṇaḥ |
उस्रयाम्णोः
usrayāmṇoḥ |
उस्रयाम्णाम्
usrayāmṇām |
Locative |
उस्रयाम्णि
usrayāmṇi उस्रयामणि usrayāmaṇi |
उस्रयाम्णोः
usrayāmṇoḥ |
उस्रयामसु
usrayāmasu |