| Singular | Dual | Plural |
Nominative |
उस्रियात्वम्
usriyātvam
|
उस्रियात्वे
usriyātve
|
उस्रियात्वानि
usriyātvāni
|
Vocative |
उस्रियात्व
usriyātva
|
उस्रियात्वे
usriyātve
|
उस्रियात्वानि
usriyātvāni
|
Accusative |
उस्रियात्वम्
usriyātvam
|
उस्रियात्वे
usriyātve
|
उस्रियात्वानि
usriyātvāni
|
Instrumental |
उस्रियात्वेन
usriyātvena
|
उस्रियात्वाभ्याम्
usriyātvābhyām
|
उस्रियात्वैः
usriyātvaiḥ
|
Dative |
उस्रियात्वाय
usriyātvāya
|
उस्रियात्वाभ्याम्
usriyātvābhyām
|
उस्रियात्वेभ्यः
usriyātvebhyaḥ
|
Ablative |
उस्रियात्वात्
usriyātvāt
|
उस्रियात्वाभ्याम्
usriyātvābhyām
|
उस्रियात्वेभ्यः
usriyātvebhyaḥ
|
Genitive |
उस्रियात्वस्य
usriyātvasya
|
उस्रियात्वयोः
usriyātvayoḥ
|
उस्रियात्वानाम्
usriyātvānām
|
Locative |
उस्रियात्वे
usriyātve
|
उस्रियात्वयोः
usriyātvayoḥ
|
उस्रियात्वेषु
usriyātveṣu
|