Sanskrit tools

Sanskrit declension


Declension of अंशुभर्तृ aṁśubhartṛ, m.

Reference(s): Müller p. 113, §235 - .
To learn more, see Regular nouns ending with ṛ, o, ai and au in our online grammar.
SingularDualPlural
Nominative अंशुभर्ता aṁśubhartā
अंशुभर्तारौ aṁśubhartārau
अंशुभर्तारः aṁśubhartāraḥ
Vocative अंशुभर्तः aṁśubhartaḥ
अंशुभर्तारौ aṁśubhartārau
अंशुभर्तारः aṁśubhartāraḥ
Accusative अंशुभर्तारम् aṁśubhartāram
अंशुभर्तारौ aṁśubhartārau
अंशुभर्तॄन् aṁśubhartṝn
Instrumental अंशुभर्त्रा aṁśubhartrā
अंशुभर्तृभ्याम् aṁśubhartṛbhyām
अंशुभर्तृभिः aṁśubhartṛbhiḥ
Dative अंशुभर्त्रे aṁśubhartre
अंशुभर्तृभ्याम् aṁśubhartṛbhyām
अंशुभर्तृभ्यः aṁśubhartṛbhyaḥ
Ablative अंशुभर्तुः aṁśubhartuḥ
अंशुभर्तृभ्याम् aṁśubhartṛbhyām
अंशुभर्तृभ्यः aṁśubhartṛbhyaḥ
Genitive अंशुभर्तुः aṁśubhartuḥ
अंशुभर्त्रोः aṁśubhartroḥ
अंशुभर्तॄणाम् aṁśubhartṝṇām
Locative अंशुभर्तरि aṁśubhartari
अंशुभर्त्रोः aṁśubhartroḥ
अंशुभर्तृषु aṁśubhartṛṣu