| Singular | Dual | Plural |
| Nominative |
अंशुभर्ता
aṁśubhartā
|
अंशुभर्तारौ
aṁśubhartārau
|
अंशुभर्तारः
aṁśubhartāraḥ
|
| Vocative |
अंशुभर्तः
aṁśubhartaḥ
|
अंशुभर्तारौ
aṁśubhartārau
|
अंशुभर्तारः
aṁśubhartāraḥ
|
| Accusative |
अंशुभर्तारम्
aṁśubhartāram
|
अंशुभर्तारौ
aṁśubhartārau
|
अंशुभर्तॄन्
aṁśubhartṝn
|
| Instrumental |
अंशुभर्त्रा
aṁśubhartrā
|
अंशुभर्तृभ्याम्
aṁśubhartṛbhyām
|
अंशुभर्तृभिः
aṁśubhartṛbhiḥ
|
| Dative |
अंशुभर्त्रे
aṁśubhartre
|
अंशुभर्तृभ्याम्
aṁśubhartṛbhyām
|
अंशुभर्तृभ्यः
aṁśubhartṛbhyaḥ
|
| Ablative |
अंशुभर्तुः
aṁśubhartuḥ
|
अंशुभर्तृभ्याम्
aṁśubhartṛbhyām
|
अंशुभर्तृभ्यः
aṁśubhartṛbhyaḥ
|
| Genitive |
अंशुभर्तुः
aṁśubhartuḥ
|
अंशुभर्त्रोः
aṁśubhartroḥ
|
अंशुभर्तॄणाम्
aṁśubhartṝṇām
|
| Locative |
अंशुभर्तरि
aṁśubhartari
|
अंशुभर्त्रोः
aṁśubhartroḥ
|
अंशुभर्तृषु
aṁśubhartṛṣu
|