Sanskrit tools

Sanskrit declension


Declension of ऊर्ध्व ūrdhva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऊर्ध्वम् ūrdhvam
ऊर्ध्वे ūrdhve
ऊर्ध्वानि ūrdhvāni
Vocative ऊर्ध्व ūrdhva
ऊर्ध्वे ūrdhve
ऊर्ध्वानि ūrdhvāni
Accusative ऊर्ध्वम् ūrdhvam
ऊर्ध्वे ūrdhve
ऊर्ध्वानि ūrdhvāni
Instrumental ऊर्ध्वेन ūrdhvena
ऊर्ध्वाभ्याम् ūrdhvābhyām
ऊर्ध्वैः ūrdhvaiḥ
Dative ऊर्ध्वाय ūrdhvāya
ऊर्ध्वाभ्याम् ūrdhvābhyām
ऊर्ध्वेभ्यः ūrdhvebhyaḥ
Ablative ऊर्ध्वात् ūrdhvāt
ऊर्ध्वाभ्याम् ūrdhvābhyām
ऊर्ध्वेभ्यः ūrdhvebhyaḥ
Genitive ऊर्ध्वस्य ūrdhvasya
ऊर्ध्वयोः ūrdhvayoḥ
ऊर्ध्वानाम् ūrdhvānām
Locative ऊर्ध्वे ūrdhve
ऊर्ध्वयोः ūrdhvayoḥ
ऊर्ध्वेषु ūrdhveṣu