| Singular | Dual | Plural |
Nominative |
ऊर्ध्वकण्ठः
ūrdhvakaṇṭhaḥ
|
ऊर्ध्वकण्ठौ
ūrdhvakaṇṭhau
|
ऊर्ध्वकण्ठाः
ūrdhvakaṇṭhāḥ
|
Vocative |
ऊर्ध्वकण्ठ
ūrdhvakaṇṭha
|
ऊर्ध्वकण्ठौ
ūrdhvakaṇṭhau
|
ऊर्ध्वकण्ठाः
ūrdhvakaṇṭhāḥ
|
Accusative |
ऊर्ध्वकण्ठम्
ūrdhvakaṇṭham
|
ऊर्ध्वकण्ठौ
ūrdhvakaṇṭhau
|
ऊर्ध्वकण्ठान्
ūrdhvakaṇṭhān
|
Instrumental |
ऊर्ध्वकण्ठेन
ūrdhvakaṇṭhena
|
ऊर्ध्वकण्ठाभ्याम्
ūrdhvakaṇṭhābhyām
|
ऊर्ध्वकण्ठैः
ūrdhvakaṇṭhaiḥ
|
Dative |
ऊर्ध्वकण्ठाय
ūrdhvakaṇṭhāya
|
ऊर्ध्वकण्ठाभ्याम्
ūrdhvakaṇṭhābhyām
|
ऊर्ध्वकण्ठेभ्यः
ūrdhvakaṇṭhebhyaḥ
|
Ablative |
ऊर्ध्वकण्ठात्
ūrdhvakaṇṭhāt
|
ऊर्ध्वकण्ठाभ्याम्
ūrdhvakaṇṭhābhyām
|
ऊर्ध्वकण्ठेभ्यः
ūrdhvakaṇṭhebhyaḥ
|
Genitive |
ऊर्ध्वकण्ठस्य
ūrdhvakaṇṭhasya
|
ऊर्ध्वकण्ठयोः
ūrdhvakaṇṭhayoḥ
|
ऊर्ध्वकण्ठानाम्
ūrdhvakaṇṭhānām
|
Locative |
ऊर्ध्वकण्ठे
ūrdhvakaṇṭhe
|
ऊर्ध्वकण्ठयोः
ūrdhvakaṇṭhayoḥ
|
ऊर्ध्वकण्ठेषु
ūrdhvakaṇṭheṣu
|