| Singular | Dual | Plural |
Nominative |
ऊर्ध्वकण्ठका
ūrdhvakaṇṭhakā
|
ऊर्ध्वकण्ठके
ūrdhvakaṇṭhake
|
ऊर्ध्वकण्ठकाः
ūrdhvakaṇṭhakāḥ
|
Vocative |
ऊर्ध्वकण्ठके
ūrdhvakaṇṭhake
|
ऊर्ध्वकण्ठके
ūrdhvakaṇṭhake
|
ऊर्ध्वकण्ठकाः
ūrdhvakaṇṭhakāḥ
|
Accusative |
ऊर्ध्वकण्ठकाम्
ūrdhvakaṇṭhakām
|
ऊर्ध्वकण्ठके
ūrdhvakaṇṭhake
|
ऊर्ध्वकण्ठकाः
ūrdhvakaṇṭhakāḥ
|
Instrumental |
ऊर्ध्वकण्ठकया
ūrdhvakaṇṭhakayā
|
ऊर्ध्वकण्ठकाभ्याम्
ūrdhvakaṇṭhakābhyām
|
ऊर्ध्वकण्ठकाभिः
ūrdhvakaṇṭhakābhiḥ
|
Dative |
ऊर्ध्वकण्ठकायै
ūrdhvakaṇṭhakāyai
|
ऊर्ध्वकण्ठकाभ्याम्
ūrdhvakaṇṭhakābhyām
|
ऊर्ध्वकण्ठकाभ्यः
ūrdhvakaṇṭhakābhyaḥ
|
Ablative |
ऊर्ध्वकण्ठकायाः
ūrdhvakaṇṭhakāyāḥ
|
ऊर्ध्वकण्ठकाभ्याम्
ūrdhvakaṇṭhakābhyām
|
ऊर्ध्वकण्ठकाभ्यः
ūrdhvakaṇṭhakābhyaḥ
|
Genitive |
ऊर्ध्वकण्ठकायाः
ūrdhvakaṇṭhakāyāḥ
|
ऊर्ध्वकण्ठकयोः
ūrdhvakaṇṭhakayoḥ
|
ऊर्ध्वकण्ठकानाम्
ūrdhvakaṇṭhakānām
|
Locative |
ऊर्ध्वकण्ठकायाम्
ūrdhvakaṇṭhakāyām
|
ऊर्ध्वकण्ठकयोः
ūrdhvakaṇṭhakayoḥ
|
ऊर्ध्वकण्ठकासु
ūrdhvakaṇṭhakāsu
|