| Singular | Dual | Plural |
Nominative |
ऊर्ध्वकपाला
ūrdhvakapālā
|
ऊर्ध्वकपाले
ūrdhvakapāle
|
ऊर्ध्वकपालाः
ūrdhvakapālāḥ
|
Vocative |
ऊर्ध्वकपाले
ūrdhvakapāle
|
ऊर्ध्वकपाले
ūrdhvakapāle
|
ऊर्ध्वकपालाः
ūrdhvakapālāḥ
|
Accusative |
ऊर्ध्वकपालाम्
ūrdhvakapālām
|
ऊर्ध्वकपाले
ūrdhvakapāle
|
ऊर्ध्वकपालाः
ūrdhvakapālāḥ
|
Instrumental |
ऊर्ध्वकपालया
ūrdhvakapālayā
|
ऊर्ध्वकपालाभ्याम्
ūrdhvakapālābhyām
|
ऊर्ध्वकपालाभिः
ūrdhvakapālābhiḥ
|
Dative |
ऊर्ध्वकपालायै
ūrdhvakapālāyai
|
ऊर्ध्वकपालाभ्याम्
ūrdhvakapālābhyām
|
ऊर्ध्वकपालाभ्यः
ūrdhvakapālābhyaḥ
|
Ablative |
ऊर्ध्वकपालायाः
ūrdhvakapālāyāḥ
|
ऊर्ध्वकपालाभ्याम्
ūrdhvakapālābhyām
|
ऊर्ध्वकपालाभ्यः
ūrdhvakapālābhyaḥ
|
Genitive |
ऊर्ध्वकपालायाः
ūrdhvakapālāyāḥ
|
ऊर्ध्वकपालयोः
ūrdhvakapālayoḥ
|
ऊर्ध्वकपालानाम्
ūrdhvakapālānām
|
Locative |
ऊर्ध्वकपालायाम्
ūrdhvakapālāyām
|
ऊर्ध्वकपालयोः
ūrdhvakapālayoḥ
|
ऊर्ध्वकपालासु
ūrdhvakapālāsu
|