| Singular | Dual | Plural |
Nominative |
ऊर्ध्वकपालम्
ūrdhvakapālam
|
ऊर्ध्वकपाले
ūrdhvakapāle
|
ऊर्ध्वकपालानि
ūrdhvakapālāni
|
Vocative |
ऊर्ध्वकपाल
ūrdhvakapāla
|
ऊर्ध्वकपाले
ūrdhvakapāle
|
ऊर्ध्वकपालानि
ūrdhvakapālāni
|
Accusative |
ऊर्ध्वकपालम्
ūrdhvakapālam
|
ऊर्ध्वकपाले
ūrdhvakapāle
|
ऊर्ध्वकपालानि
ūrdhvakapālāni
|
Instrumental |
ऊर्ध्वकपालेन
ūrdhvakapālena
|
ऊर्ध्वकपालाभ्याम्
ūrdhvakapālābhyām
|
ऊर्ध्वकपालैः
ūrdhvakapālaiḥ
|
Dative |
ऊर्ध्वकपालाय
ūrdhvakapālāya
|
ऊर्ध्वकपालाभ्याम्
ūrdhvakapālābhyām
|
ऊर्ध्वकपालेभ्यः
ūrdhvakapālebhyaḥ
|
Ablative |
ऊर्ध्वकपालात्
ūrdhvakapālāt
|
ऊर्ध्वकपालाभ्याम्
ūrdhvakapālābhyām
|
ऊर्ध्वकपालेभ्यः
ūrdhvakapālebhyaḥ
|
Genitive |
ऊर्ध्वकपालस्य
ūrdhvakapālasya
|
ऊर्ध्वकपालयोः
ūrdhvakapālayoḥ
|
ऊर्ध्वकपालानाम्
ūrdhvakapālānām
|
Locative |
ऊर्ध्वकपाले
ūrdhvakapāle
|
ऊर्ध्वकपालयोः
ūrdhvakapālayoḥ
|
ऊर्ध्वकपालेषु
ūrdhvakapāleṣu
|