| Singular | Dual | Plural |
Nominative |
ऊर्ध्वकर्मा
ūrdhvakarmā
|
ऊर्ध्वकर्माणौ
ūrdhvakarmāṇau
|
ऊर्ध्वकर्माणः
ūrdhvakarmāṇaḥ
|
Vocative |
ऊर्ध्वकर्मन्
ūrdhvakarman
|
ऊर्ध्वकर्माणौ
ūrdhvakarmāṇau
|
ऊर्ध्वकर्माणः
ūrdhvakarmāṇaḥ
|
Accusative |
ऊर्ध्वकर्माणम्
ūrdhvakarmāṇam
|
ऊर्ध्वकर्माणौ
ūrdhvakarmāṇau
|
ऊर्ध्वकर्मणः
ūrdhvakarmaṇaḥ
|
Instrumental |
ऊर्ध्वकर्मणा
ūrdhvakarmaṇā
|
ऊर्ध्वकर्मभ्याम्
ūrdhvakarmabhyām
|
ऊर्ध्वकर्मभिः
ūrdhvakarmabhiḥ
|
Dative |
ऊर्ध्वकर्मणे
ūrdhvakarmaṇe
|
ऊर्ध्वकर्मभ्याम्
ūrdhvakarmabhyām
|
ऊर्ध्वकर्मभ्यः
ūrdhvakarmabhyaḥ
|
Ablative |
ऊर्ध्वकर्मणः
ūrdhvakarmaṇaḥ
|
ऊर्ध्वकर्मभ्याम्
ūrdhvakarmabhyām
|
ऊर्ध्वकर्मभ्यः
ūrdhvakarmabhyaḥ
|
Genitive |
ऊर्ध्वकर्मणः
ūrdhvakarmaṇaḥ
|
ऊर्ध्वकर्मणोः
ūrdhvakarmaṇoḥ
|
ऊर्ध्वकर्मणाम्
ūrdhvakarmaṇām
|
Locative |
ऊर्ध्वकर्मणि
ūrdhvakarmaṇi
|
ऊर्ध्वकर्मणोः
ūrdhvakarmaṇoḥ
|
ऊर्ध्वकर्मसु
ūrdhvakarmasu
|