Sanskrit tools

Sanskrit declension


Declension of ऊर्ध्वकृत ūrdhvakṛta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऊर्ध्वकृतः ūrdhvakṛtaḥ
ऊर्ध्वकृतौ ūrdhvakṛtau
ऊर्ध्वकृताः ūrdhvakṛtāḥ
Vocative ऊर्ध्वकृत ūrdhvakṛta
ऊर्ध्वकृतौ ūrdhvakṛtau
ऊर्ध्वकृताः ūrdhvakṛtāḥ
Accusative ऊर्ध्वकृतम् ūrdhvakṛtam
ऊर्ध्वकृतौ ūrdhvakṛtau
ऊर्ध्वकृतान् ūrdhvakṛtān
Instrumental ऊर्ध्वकृतेन ūrdhvakṛtena
ऊर्ध्वकृताभ्याम् ūrdhvakṛtābhyām
ऊर्ध्वकृतैः ūrdhvakṛtaiḥ
Dative ऊर्ध्वकृताय ūrdhvakṛtāya
ऊर्ध्वकृताभ्याम् ūrdhvakṛtābhyām
ऊर्ध्वकृतेभ्यः ūrdhvakṛtebhyaḥ
Ablative ऊर्ध्वकृतात् ūrdhvakṛtāt
ऊर्ध्वकृताभ्याम् ūrdhvakṛtābhyām
ऊर्ध्वकृतेभ्यः ūrdhvakṛtebhyaḥ
Genitive ऊर्ध्वकृतस्य ūrdhvakṛtasya
ऊर्ध्वकृतयोः ūrdhvakṛtayoḥ
ऊर्ध्वकृतानाम् ūrdhvakṛtānām
Locative ऊर्ध्वकृते ūrdhvakṛte
ऊर्ध्वकृतयोः ūrdhvakṛtayoḥ
ऊर्ध्वकृतेषु ūrdhvakṛteṣu