| Singular | Dual | Plural |
Nominative |
ऊर्ध्वकृता
ūrdhvakṛtā
|
ऊर्ध्वकृते
ūrdhvakṛte
|
ऊर्ध्वकृताः
ūrdhvakṛtāḥ
|
Vocative |
ऊर्ध्वकृते
ūrdhvakṛte
|
ऊर्ध्वकृते
ūrdhvakṛte
|
ऊर्ध्वकृताः
ūrdhvakṛtāḥ
|
Accusative |
ऊर्ध्वकृताम्
ūrdhvakṛtām
|
ऊर्ध्वकृते
ūrdhvakṛte
|
ऊर्ध्वकृताः
ūrdhvakṛtāḥ
|
Instrumental |
ऊर्ध्वकृतया
ūrdhvakṛtayā
|
ऊर्ध्वकृताभ्याम्
ūrdhvakṛtābhyām
|
ऊर्ध्वकृताभिः
ūrdhvakṛtābhiḥ
|
Dative |
ऊर्ध्वकृतायै
ūrdhvakṛtāyai
|
ऊर्ध्वकृताभ्याम्
ūrdhvakṛtābhyām
|
ऊर्ध्वकृताभ्यः
ūrdhvakṛtābhyaḥ
|
Ablative |
ऊर्ध्वकृतायाः
ūrdhvakṛtāyāḥ
|
ऊर्ध्वकृताभ्याम्
ūrdhvakṛtābhyām
|
ऊर्ध्वकृताभ्यः
ūrdhvakṛtābhyaḥ
|
Genitive |
ऊर्ध्वकृतायाः
ūrdhvakṛtāyāḥ
|
ऊर्ध्वकृतयोः
ūrdhvakṛtayoḥ
|
ऊर्ध्वकृतानाम्
ūrdhvakṛtānām
|
Locative |
ऊर्ध्वकृतायाम्
ūrdhvakṛtāyām
|
ऊर्ध्वकृतयोः
ūrdhvakṛtayoḥ
|
ऊर्ध्वकृतासु
ūrdhvakṛtāsu
|