Sanskrit tools

Sanskrit declension


Declension of ऊर्ध्वकृशन ūrdhvakṛśana, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऊर्ध्वकृशनः ūrdhvakṛśanaḥ
ऊर्ध्वकृशनौ ūrdhvakṛśanau
ऊर्ध्वकृशनाः ūrdhvakṛśanāḥ
Vocative ऊर्ध्वकृशन ūrdhvakṛśana
ऊर्ध्वकृशनौ ūrdhvakṛśanau
ऊर्ध्वकृशनाः ūrdhvakṛśanāḥ
Accusative ऊर्ध्वकृशनम् ūrdhvakṛśanam
ऊर्ध्वकृशनौ ūrdhvakṛśanau
ऊर्ध्वकृशनान् ūrdhvakṛśanān
Instrumental ऊर्ध्वकृशनेन ūrdhvakṛśanena
ऊर्ध्वकृशनाभ्याम् ūrdhvakṛśanābhyām
ऊर्ध्वकृशनैः ūrdhvakṛśanaiḥ
Dative ऊर्ध्वकृशनाय ūrdhvakṛśanāya
ऊर्ध्वकृशनाभ्याम् ūrdhvakṛśanābhyām
ऊर्ध्वकृशनेभ्यः ūrdhvakṛśanebhyaḥ
Ablative ऊर्ध्वकृशनात् ūrdhvakṛśanāt
ऊर्ध्वकृशनाभ्याम् ūrdhvakṛśanābhyām
ऊर्ध्वकृशनेभ्यः ūrdhvakṛśanebhyaḥ
Genitive ऊर्ध्वकृशनस्य ūrdhvakṛśanasya
ऊर्ध्वकृशनयोः ūrdhvakṛśanayoḥ
ऊर्ध्वकृशनानाम् ūrdhvakṛśanānām
Locative ऊर्ध्वकृशने ūrdhvakṛśane
ऊर्ध्वकृशनयोः ūrdhvakṛśanayoḥ
ऊर्ध्वकृशनेषु ūrdhvakṛśaneṣu