Sanskrit tools

Sanskrit declension


Declension of ऊर्ध्वकेश ūrdhvakeśa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऊर्ध्वकेशः ūrdhvakeśaḥ
ऊर्ध्वकेशौ ūrdhvakeśau
ऊर्ध्वकेशाः ūrdhvakeśāḥ
Vocative ऊर्ध्वकेश ūrdhvakeśa
ऊर्ध्वकेशौ ūrdhvakeśau
ऊर्ध्वकेशाः ūrdhvakeśāḥ
Accusative ऊर्ध्वकेशम् ūrdhvakeśam
ऊर्ध्वकेशौ ūrdhvakeśau
ऊर्ध्वकेशान् ūrdhvakeśān
Instrumental ऊर्ध्वकेशेन ūrdhvakeśena
ऊर्ध्वकेशाभ्याम् ūrdhvakeśābhyām
ऊर्ध्वकेशैः ūrdhvakeśaiḥ
Dative ऊर्ध्वकेशाय ūrdhvakeśāya
ऊर्ध्वकेशाभ्याम् ūrdhvakeśābhyām
ऊर्ध्वकेशेभ्यः ūrdhvakeśebhyaḥ
Ablative ऊर्ध्वकेशात् ūrdhvakeśāt
ऊर्ध्वकेशाभ्याम् ūrdhvakeśābhyām
ऊर्ध्वकेशेभ्यः ūrdhvakeśebhyaḥ
Genitive ऊर्ध्वकेशस्य ūrdhvakeśasya
ऊर्ध्वकेशयोः ūrdhvakeśayoḥ
ऊर्ध्वकेशानाम् ūrdhvakeśānām
Locative ऊर्ध्वकेशे ūrdhvakeśe
ऊर्ध्वकेशयोः ūrdhvakeśayoḥ
ऊर्ध्वकेशेषु ūrdhvakeśeṣu