| Singular | Dual | Plural |
Nominative |
ऊर्ध्वक्रिया
ūrdhvakriyā
|
ऊर्ध्वक्रिये
ūrdhvakriye
|
ऊर्ध्वक्रियाः
ūrdhvakriyāḥ
|
Vocative |
ऊर्ध्वक्रिये
ūrdhvakriye
|
ऊर्ध्वक्रिये
ūrdhvakriye
|
ऊर्ध्वक्रियाः
ūrdhvakriyāḥ
|
Accusative |
ऊर्ध्वक्रियाम्
ūrdhvakriyām
|
ऊर्ध्वक्रिये
ūrdhvakriye
|
ऊर्ध्वक्रियाः
ūrdhvakriyāḥ
|
Instrumental |
ऊर्ध्वक्रियया
ūrdhvakriyayā
|
ऊर्ध्वक्रियाभ्याम्
ūrdhvakriyābhyām
|
ऊर्ध्वक्रियाभिः
ūrdhvakriyābhiḥ
|
Dative |
ऊर्ध्वक्रियायै
ūrdhvakriyāyai
|
ऊर्ध्वक्रियाभ्याम्
ūrdhvakriyābhyām
|
ऊर्ध्वक्रियाभ्यः
ūrdhvakriyābhyaḥ
|
Ablative |
ऊर्ध्वक्रियायाः
ūrdhvakriyāyāḥ
|
ऊर्ध्वक्रियाभ्याम्
ūrdhvakriyābhyām
|
ऊर्ध्वक्रियाभ्यः
ūrdhvakriyābhyaḥ
|
Genitive |
ऊर्ध्वक्रियायाः
ūrdhvakriyāyāḥ
|
ऊर्ध्वक्रिययोः
ūrdhvakriyayoḥ
|
ऊर्ध्वक्रियाणाम्
ūrdhvakriyāṇām
|
Locative |
ऊर्ध्वक्रियायाम्
ūrdhvakriyāyām
|
ऊर्ध्वक्रिययोः
ūrdhvakriyayoḥ
|
ऊर्ध्वक्रियासु
ūrdhvakriyāsu
|