| Singular | Dual | Plural |
Nominative |
ऊर्ध्वगा
ūrdhvagā
|
ऊर्ध्वगे
ūrdhvage
|
ऊर्ध्वगाः
ūrdhvagāḥ
|
Vocative |
ऊर्ध्वगे
ūrdhvage
|
ऊर्ध्वगे
ūrdhvage
|
ऊर्ध्वगाः
ūrdhvagāḥ
|
Accusative |
ऊर्ध्वगाम्
ūrdhvagām
|
ऊर्ध्वगे
ūrdhvage
|
ऊर्ध्वगाः
ūrdhvagāḥ
|
Instrumental |
ऊर्ध्वगया
ūrdhvagayā
|
ऊर्ध्वगाभ्याम्
ūrdhvagābhyām
|
ऊर्ध्वगाभिः
ūrdhvagābhiḥ
|
Dative |
ऊर्ध्वगायै
ūrdhvagāyai
|
ऊर्ध्वगाभ्याम्
ūrdhvagābhyām
|
ऊर्ध्वगाभ्यः
ūrdhvagābhyaḥ
|
Ablative |
ऊर्ध्वगायाः
ūrdhvagāyāḥ
|
ऊर्ध्वगाभ्याम्
ūrdhvagābhyām
|
ऊर्ध्वगाभ्यः
ūrdhvagābhyaḥ
|
Genitive |
ऊर्ध्वगायाः
ūrdhvagāyāḥ
|
ऊर्ध्वगयोः
ūrdhvagayoḥ
|
ऊर्ध्वगानाम्
ūrdhvagānām
|
Locative |
ऊर्ध्वगायाम्
ūrdhvagāyām
|
ऊर्ध्वगयोः
ūrdhvagayoḥ
|
ऊर्ध्वगासु
ūrdhvagāsu
|