Sanskrit tools

Sanskrit declension


Declension of ऊर्ध्वगति ūrdhvagati, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऊर्ध्वगतिः ūrdhvagatiḥ
ऊर्ध्वगती ūrdhvagatī
ऊर्ध्वगतयः ūrdhvagatayaḥ
Vocative ऊर्ध्वगते ūrdhvagate
ऊर्ध्वगती ūrdhvagatī
ऊर्ध्वगतयः ūrdhvagatayaḥ
Accusative ऊर्ध्वगतिम् ūrdhvagatim
ऊर्ध्वगती ūrdhvagatī
ऊर्ध्वगतीः ūrdhvagatīḥ
Instrumental ऊर्ध्वगत्या ūrdhvagatyā
ऊर्ध्वगतिभ्याम् ūrdhvagatibhyām
ऊर्ध्वगतिभिः ūrdhvagatibhiḥ
Dative ऊर्ध्वगतये ūrdhvagataye
ऊर्ध्वगत्यै ūrdhvagatyai
ऊर्ध्वगतिभ्याम् ūrdhvagatibhyām
ऊर्ध्वगतिभ्यः ūrdhvagatibhyaḥ
Ablative ऊर्ध्वगतेः ūrdhvagateḥ
ऊर्ध्वगत्याः ūrdhvagatyāḥ
ऊर्ध्वगतिभ्याम् ūrdhvagatibhyām
ऊर्ध्वगतिभ्यः ūrdhvagatibhyaḥ
Genitive ऊर्ध्वगतेः ūrdhvagateḥ
ऊर्ध्वगत्याः ūrdhvagatyāḥ
ऊर्ध्वगत्योः ūrdhvagatyoḥ
ऊर्ध्वगतीनाम् ūrdhvagatīnām
Locative ऊर्ध्वगतौ ūrdhvagatau
ऊर्ध्वगत्याम् ūrdhvagatyām
ऊर्ध्वगत्योः ūrdhvagatyoḥ
ऊर्ध्वगतिषु ūrdhvagatiṣu