Sanskrit tools

Sanskrit declension


Declension of ऊर्ध्वगति ūrdhvagati, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऊर्ध्वगति ūrdhvagati
ऊर्ध्वगतिनी ūrdhvagatinī
ऊर्ध्वगतीनि ūrdhvagatīni
Vocative ऊर्ध्वगते ūrdhvagate
ऊर्ध्वगति ūrdhvagati
ऊर्ध्वगतिनी ūrdhvagatinī
ऊर्ध्वगतीनि ūrdhvagatīni
Accusative ऊर्ध्वगति ūrdhvagati
ऊर्ध्वगतिनी ūrdhvagatinī
ऊर्ध्वगतीनि ūrdhvagatīni
Instrumental ऊर्ध्वगतिना ūrdhvagatinā
ऊर्ध्वगतिभ्याम् ūrdhvagatibhyām
ऊर्ध्वगतिभिः ūrdhvagatibhiḥ
Dative ऊर्ध्वगतिने ūrdhvagatine
ऊर्ध्वगतिभ्याम् ūrdhvagatibhyām
ऊर्ध्वगतिभ्यः ūrdhvagatibhyaḥ
Ablative ऊर्ध्वगतिनः ūrdhvagatinaḥ
ऊर्ध्वगतिभ्याम् ūrdhvagatibhyām
ऊर्ध्वगतिभ्यः ūrdhvagatibhyaḥ
Genitive ऊर्ध्वगतिनः ūrdhvagatinaḥ
ऊर्ध्वगतिनोः ūrdhvagatinoḥ
ऊर्ध्वगतीनाम् ūrdhvagatīnām
Locative ऊर्ध्वगतिनि ūrdhvagatini
ऊर्ध्वगतिनोः ūrdhvagatinoḥ
ऊर्ध्वगतिषु ūrdhvagatiṣu